A 456-41 Rāmapūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/41
Title: Rāmapūjāpaddhati
Dimensions: 17.2 x 8 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/105
Remarks:


Reel No. A 456-41 Inventory No. 57087

Title Rāmapūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.2 x 8.0 cm

Folios 87

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abbreviation rā. pū. pa. and in the right under the word rāma

Place of Deposit NAK

Accession No. 1/105

Manuscript Features

On the cover-leaf is written the title rāmapūjāpaddhati

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ || ||

śrīrāmacaraṇāṃbhojabhramarāyitamānasaḥ |

rāmo rāmārcanaṃ vaktuṃ rauti rāmapadāṃvujam || 1 ||

sarvataṃtrānusāre vā saṃpradāyānusārataḥ |

karoti rāmānucaraḥ śrīrāmārcanapaddhatim || 2 ||

dvaitadvairājyabhītānām i[ch]chatāṃ nirbhayaṃ padam |

paddhatiṃ darśayāmy enāṃ guptām āgamakānane || 3 || (fol. 1v1–3)

End

svastikaṃ padmakaṃ vīraṃ siddhaṃ ceti catuṣṭayaṃ |

jape[t] praśastam anyeṣāṃ prasaṃgād eva kīrttanam iti || gotamīyataṃtre || ||

prāṃmukhodaṃṅmukho vāpi svastikāsanam āstthitaḥ |

rārtrāv udaṅmukaḥ kuryād devakāryaṃ sadaiva hi |

śivārcanaṃ sadāpy evaṃ śuciḥ kuryād udaṅmukhaḥ iti || || tathā || ||

udaṅmukhaḥ prāṅmukho vā bhūtvā prayatamānasaḥ |

svastikāsanam āsīnaḥ padmāsanam athāpi vā || (fol. 86v8–3)

Colophon

iti gaditam aśeṣaṃ rāghavopāsanāyāṃ yajanajapahutādau śāstradṛṣṭaṃ vidhānaṃ | gurucaraṇasarojārādhanālabhyam etat kṛtasahastrair gopānīyaṃ hi tasmāt || || || iti rāmopādhyāyakṛtāyāṃ śrīrāmapūjāpaddhatau. pūjāyāṃ pramāṇavākyanirūpaṇaṃ saṃpūrṇaṃ || || || rāmāya namaḥ || || (fol. 87r3–6)

Microfilm Details

Reel No. A 456/41

Date of Filming 07-12-1972

Exposures 86

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 28-12-2009

Bibliography