A 456-41 Rāmapūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/41
Title: Rāmapūjāpaddhati
Dimensions: 17.2 x 8 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/105
Remarks:
Reel No. A 456-41 Inventory No. 57087
Title Rāmapūjāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.2 x 8.0 cm
Folios 87
Lines per Folio 8–10
Foliation figures in both margins on the verso, in the left under the abbreviation rā. pū. pa. and in the right under the word rāma
Place of Deposit NAK
Accession No. 1/105
Manuscript Features
On the cover-leaf is written the title rāmapūjāpaddhati
Excerpts
Beginning
śrīmahāgaṇapataye namaḥ || ||
śrīrāmacaraṇāṃbhojabhramarāyitamānasaḥ |
rāmo rāmārcanaṃ vaktuṃ rauti rāmapadāṃvujam || 1 ||
sarvataṃtrānusāre vā saṃpradāyānusārataḥ |
karoti rāmānucaraḥ śrīrāmārcanapaddhatim || 2 ||
dvaitadvairājyabhītānām i[ch]chatāṃ nirbhayaṃ padam |
paddhatiṃ darśayāmy enāṃ guptām āgamakānane || 3 || (fol. 1v1–3)
End
svastikaṃ padmakaṃ vīraṃ siddhaṃ ceti catuṣṭayaṃ |
jape[t] praśastam anyeṣāṃ prasaṃgād eva kīrttanam iti || gotamīyataṃtre || ||
prāṃmukhodaṃṅmukho vāpi svastikāsanam āstthitaḥ |
rārtrāv udaṅmukaḥ kuryād devakāryaṃ sadaiva hi |
śivārcanaṃ sadāpy evaṃ śuciḥ kuryād udaṅmukhaḥ iti || || tathā || ||
udaṅmukhaḥ prāṅmukho vā bhūtvā prayatamānasaḥ |
svastikāsanam āsīnaḥ padmāsanam athāpi vā || (fol. 86v8–3)
Colophon
iti gaditam aśeṣaṃ rāghavopāsanāyāṃ yajanajapahutādau śāstradṛṣṭaṃ vidhānaṃ | gurucaraṇasarojārādhanālabhyam etat kṛtasahastrair gopānīyaṃ hi tasmāt || || || iti rāmopādhyāyakṛtāyāṃ śrīrāmapūjāpaddhatau. pūjāyāṃ pramāṇavākyanirūpaṇaṃ saṃpūrṇaṃ || || || rāmāya namaḥ || || (fol. 87r3–6)
Microfilm Details
Reel No. A 456/41
Date of Filming 07-12-1972
Exposures 86
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 28-12-2009
Bibliography